अथासने दृधे योगी वशी हितमिताअशनः । गुरूपदिष्टमार्गेण प्राणायामान्समभ्यसेत् ।१।
athāsane dṛdhe yogī vaśī hitamitāaśanaḥ । gurūpadiṣṭamārgeṇa prāṇāyāmānsamabhyaset ।
चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥२॥
cale vāte calaṁ cittaṁ niścale niścalaṁ bhavet । yogī sthāṇutvamāpnoti tato vāyuṁ nirodhayet ॥
यावद्वायुः स्थितो देहे तावज्जीवनम् उच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥३॥
yāvadvāyuḥ sthito dehe tāvajjīvanam ucyate । maraṇaṁ tasya niṣkrāntistato vāyuṁ nirodhayet ॥
मलाकलासु नाडीषु मारुतो नैव मध्यगः । कथं स्यादुन्मनीभावः कार्यसिद्धिः कथं भवेत् ॥४॥
malākalāsu nāḍīṣu māruto naiva madhyagaḥ । kathaṁ syādunmanībhāvaḥ kāryasiddhiḥ kathaṁ bhavet ॥
शुद्धमेति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥५॥
śuddhameti yadā sarvaṁ nāḍīcakraṁ malākulam । tadaiva jāyate yogī prāṇasaṁgrahaṇe kṣamaḥ ॥
प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया । यथा सुषुम्णानाडीस्था मलाः शुद्धिं प्रयान्ति च ॥६॥
prāṇāyāmaṁ tataḥ kuryānnityaṁ sāttvikayā dhiyā । yathā suṣumṇānāḍīsthā malāḥ śuddhiṁ prayānti ca ॥
बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥७॥
baddhapadmāsano yogī prāṇaṁ candreṇa pūrayet । dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet ॥
प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥८॥
prāṇaṁ sūryeṇa cākṛṣya pūrayedudaraṁ śanaiḥ । vidhivatkumbhakaṁ kṛtvā punaścandreṇa recayet ॥
येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः । रेचयेच्च ततो ̍ अन्येन शनैरेव न वेगतः ॥९॥
yena tyajettena pītvā dhārayedatirodhataḥ । recayecca tato ̍ anyena śanaireva na vegataḥ ॥
प्राणं चेदिडया पिबेन्नियमितं भूयो ̍ अन्यथा रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया । सूर्यचन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥१०॥
prāṇaṁ cediḍayā pibenniyamitaṁ bhūyo ̍ anyathā recayet pītvā piṅgalayā samīraṇamatho baddhvā tyajedvāmayā । sūryacandramasoranena vidhinābhyāsaṁ sadā tanvatāṁ śuddhā nāḍigaṇā bhavanti yamināṁ māsatrayādūrdhvataḥ ॥
प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥११॥
prātarmadhyandine sāyamardharātre ca kumbhakān । śanairaśītiparyantaṁ caturvāraṁ samabhyaset ॥
कनीयसि भवेद्स्वेदः कम्पो भवति मध्यमे । उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत् ॥१२॥
kanīyasi bhavedsvedaḥ kampo bhavati madhyame । uttame sthānamāpnoti tato vāyuṁ nibandhayet ॥
जलेन श्रमजातेन गात्रमर्दनमाचरेत् । द्र्ढता लघुता चैव तेन गात्रस्य जायते ॥१३॥
jalena śramajātena gātramardanamācaret । dr̥ḍhatā laghutā caiva tena gātrasya jāyate ॥
अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् । ततो ̍ अभ्यासे द्र्ढीभूते न ताद्र्ङ्नियमग्रहः ॥१४॥
abhyāsakāle prathame śastaṁ kṣīrājyabhojanam । tato ̍ abhyāse dr̥ḍhībhūte na tādr̥ṅniyamagrahaḥ ॥
यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥१५॥
yathā siṁho gajo vyāghro bhavedvaśyaḥ śanaiḥ śanaiḥ । tathaiva sevito vāyuranyathā hanti sādhakam ॥
प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोगेन सर्वरोगसमुद्गमः ॥१६॥
prāṇāyāmena yuktena sarvarogakṣayo bhavet । ayuktābhyāsayogena sarvarogasamudgamaḥ ॥
हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥१७॥
hikkā śvāsaśca kāsaśca śiraḥ karṇākṣivedanāḥ । bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ ॥
युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् ॥१८॥
yuktaṁ yuktaṁ tyajedvāyuṁ yuktaṁ yuktaṁ ca pūrayet । yuktaṁ yuktaṁ ca badhnīyādevaṁ siddhimavāpnuyāt ॥
यदा तु नाडीशुद्धिः स्यात्तथा चिह्नानि बाह्यतः । कायस्य क्र्शता कान्तिस्तदा जायते निश्चितम् ॥१९॥
yadā tu nāḍīśuddhiḥ syāttathā cihnāni bāhyataḥ । kāyasya kr̥śatā kāntistadā jāyate niścitam ॥
यथेष्टं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥२०॥
yatheṣṭaṁ dhāraṇaṁ vāyoranalasya pradīpanam । nādābhivyaktirārogyaṁ jāyate nāḍiśodhanāt ॥
मेदश्लेष्माधिकः पूर्वं षट्कर्माणि समाचरेत् । अन्यस्तु नाचरेत् तानिदोषाणां समभावतः ॥२१॥
medaśleṣmādhikaḥ pūrvaṁ ṣaṭkarmāṇi samācaret । anyastu nācaret tānidoṣāṇāṁ samabhāvataḥ ॥
धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकंतथा । कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते ॥२२॥
dhautirbastistathā netistrāṭakaṁ naulikaṁtathā । kapālabhātiścaitāni ṣaṭkarmāṇi pracakṣate ॥
कर्मषट्कमिदं गोप्यं घटशोधनकारकम् । विचित्रगुणसन्धाय पूज्यते योगिपुङ्गवैः ॥२३॥
karmaṣaṭkamidaṁ gopyaṁ ghaṭaśodhanakārakam । vicitraguṇasandhāya pūjyate yogipuṅgavaiḥ ॥
चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥२४॥
caturaṅgulavistāraṁ hastapañcadaśāyatam । gurūpadiṣṭamārgeṇa siktaṁ vastraṁ śanairgraset । punaḥ pratyāhareccaitaduditaṁ dhautikarma tat ॥
कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः । धौतिकर्मप्रभावेण प्रयान्त्येव न संशयः ॥२५॥
kāsaśvāsaplīhakuṣṭhaṁ kapharogāśca viṁśatiḥ । dhautikarmaprabhāveṇa prayāntyeva na saṁśayaḥ ॥
नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं बस्तिकर्म तत् ॥२६॥
nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ । ādhārākuñcanaṁ kuryātkṣālanaṁ bastikarma tat ॥
गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः । बस्तिकर्मप्रभावेण क्षीयन्ते सकलामयाः ॥२७॥
gulmaplīhodaraṁ cāpi vātapittakaphodbhavāḥ । bastikarmaprabhāveṇa kṣīyante sakalāmayāḥ ॥
धात्विन्द्रियान्तःकरणप्रसादं दधाच्च कान्तिं दहनप्रदीप्तम् । अशेषदोषोपचयं निहन्यादभ्यस्यमानं जलबस्तिकर्म ॥२८॥
dhātvindriyāntaḥkaraṇaprasādaṁ dadhācca kāntiṁ dahanapradīptam । aśeṣadoṣopacayaṁ nihanyādabhyasyamānaṁ jalabastikarma ॥
सूत्रं वितस्ति सुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥२९॥
sūtraṁ vitasti susnigdhaṁ nāsānāle praveśayet । mukhānnirgamayeccaiṣā netiḥ siddhairnigadyate ॥
कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी । जत्रूर्ध्वजातरोगौघं नेतिराशु निहन्ति च ॥३०॥
kapālaśodhinī caiva divyadṛṣṭipradāyinī । jatrūrdhvajātarogaughaṁ netirāśu nihanti ca ॥
निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसम्पातपर्यन्तमाचार्यैस्त्राटकं स्म्र्तम् ॥३१॥
nirīkṣenniścaladṛśā sūkṣmalakṣyaṁ samāhitaḥ । aśrusampātaparyantamācāryaistrāṭakaṁ smr̥tam ॥
मोचनं नेत्ररोगाणां तन्द्राद्रीणां कपाटकम् । यत्नतस्त्राटकं गोप्यं यथा हाटकपेटकम् ॥३२॥
mocanaṁ netrarogāṇāṁ tandrādrīṇāṁ kapāṭakam । yatnatastrāṭakaṁ gopyaṁ yathā hāṭakapeṭakam ॥
अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥३३॥
amandāvartavegena tundaṁ savyāpasavyataḥ । natāṁso bhrāmayedeṣā nauliḥ siddhaiḥ praśasyate ॥
मन्दाग्निसन्दीपनपाचनादिसन्धापिकानन्दकरी सदैव । अशेषदोषमयशोषणी च हठक्रियामौलिरियं च नौलिः ॥३४॥
mandāgnisandīpanapācanādisandhāpikānandakarī sadaiva । aśeṣadoṣamayaśoṣaṇī ca haṭhakriyāmauliriyaṁ ca nauliḥ ॥
भस्त्रावल्लोहकारस्य रेचपूरौ ससम्भ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी ॥३५॥
bhastrāvallohakārasya recapūrau sasambhramau । kapālabhātirvikhyātā kaphadoṣaviśoṣaṇī ॥
षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥३६॥
ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ । prāṇāyāmaṁ tataḥ kuryādanāyāsena siddhyati ॥
प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥३७॥
prāṇāyāmaireva sarve praśuṣyanti malā iti । ācāryāṇāṁ tu keṣāṁcidanyatkarma na saṁmatam ॥
उदरगतपदार्थमुद्वमन्ति पवनमपानमुदीर्य कण्ठनाले । क्रमपरिचयवश्यनाडिचक्रा गजकरणीति निगद्यते हठज्ञैः ॥३८॥
udaragatapadārthamudvamanti pavanamapānamudīrya kaṇṭhanāle । kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ ॥
ब्रह्मादयो ̍ पि त्रिदशाः पवनाभ्यासतत्पराः । अभूवन्नन्तकभ्यात्तस्मात्पवनमभ्यसेत् ॥३९॥
brahmādayo ̍ pi tridaśāḥ pavanābhyāsatatparāḥ । abhūvannantakabhyāttasmātpavanamabhyaset ॥
यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥४०॥
yāvadbaddho maruddehe yāvaccittaṁ nirākulam । yāvaddṛṣṭirbhruvormadhye tāvatkālabhayaṁ kutaḥ ॥
विधिवत्प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्णावदनं भित्त्वा सुखाद्विशति मारुतः ॥४१॥
vidhivatprāṇasaṁyāmairnāḍīcakre viśodhite । suṣumṇāvadanaṁ bhittvā sukhādviśati mārutaḥ ॥
मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥४२॥
mārute madhyasaṁcāre manaḥsthairyaṁ prajāyate । yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī ॥
तत्सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् । विचित्रकुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात् ॥४३॥
tatsiddhaye vidhānajñāścitrānkurvanti kumbhakān । vicitrakumbhakābhyāsādvicitrāṁ siddhimāpnuyāt ॥
सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्टकुम्भकाः ॥४४॥
sūryabhedanamujjāyī sītkārī śītalī tathā । bhastrikā bhrāmarī mūrcchā plāvinītyaṣṭakumbhakāḥ ॥
पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥४५॥
pūrakānte tu kartavyo bandho jālandharābhidhaḥ । kumbhakānte recakādau kartavyastūḍḍiyānakaḥ ॥
अधस्तात्कुञ्चनेनाशु कण्ठसङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥४६॥
adhastātkuñcanenāśu kaṇṭhasaṅkocane kṛte । madhye paścimatānena syātprāṇo brahmanāḍigaḥ ॥
आपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् । योगी जराविमुक्तः सन्षोडशाब्दवया भवेत् ॥४७॥
āpānamūrdhvamutthāpya prāṇaṁ kaṇṭhādadho nayet । yogī jarāvimuktaḥ sanṣoḍaśābdavayā bhavet ॥
आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥४८॥
āsane sukhade yogī baddhvā caivāsanaṁ tataḥ । dakṣanāḍyā samākṛṣya bahiḥsthaṁ pavanaṁ śanaiḥ ॥
आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् । ततः शनैः सव्यनाड्या रेचयेत्पवनं शनैः ॥४९॥
ākeśādānakhāgrācca nirodhāvadhi kumbhayet । tataḥ śanaiḥ savyanāḍyā recayetpavanaṁ śanaiḥ ॥
कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनः पुनरिदं कार्यं सूर्यभेदनमुत्तमम् ॥५०॥
kapālaśodhanaṁ vātadoṣaghnaṁ kṛmidoṣahṛt । punaḥ punaridaṁ kāryaṁ sūryabhedanamuttamam ॥
मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः । यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥५१॥
mukhaṁ saṁyamya nāḍībhyāmākṛṣya pavanaṁ śanaiḥ । yathā lagati kaṇṭhāttu hṛdayāvadhi sasvanam ॥
पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा । श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥५२॥
pūrvavatkumbhayetprāṇaṁ recayediḍayā tathā । śleṣmadoṣaharaṁ kaṇṭhe dehānalavivardhanam ॥
नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकम् ॥५३॥
nāḍījalodarādhātugatadoṣavināśanam । gacchatā tiṣṭhatā kāryamujjāyyākhyaṁ tu kumbhakam ॥
सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवमभ्यासयोगेन कामदेवो द्वितीयकः ॥५४॥
sītkāṁ kuryāttathā vaktre ghrāṇenaiva vijṛmbhikām । evamabhyāsayogena kāmadevo dvitīyakaḥ ॥
योगिनीचक्रसंमान्यः सृष्टिसंहारकारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥५५॥
yoginīcakrasaṁmānyaḥ sṛṣṭisaṁhārakārakaḥ । na kṣudhā na tṛṣā nidrā naivālasyaṁ prajāyate ॥
भवेत्सत्त्वं च देहस्य सर्वोपद्रववर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥५६॥
bhavetsattvaṁ ca dehasya sarvopadravavarjitaḥ । anena vidhinā satyaṁ yogīndro bhūmimaṇḍale ॥
जिह्वया वायुमाकृष्य पूर्ववत्कुम्भसाधनम् । शनकैर्घ्राणरन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥५७॥
jihvayā vāyumākṛṣya pūrvavatkumbhasādhanam । śanakairghrāṇarandhrābhyāṁ recayetpavanaṁ sudhīḥ ॥
गुल्मप्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥५८॥
gulmaplīhādikān rogān jvaraṁ pittaṁ kṣudhāṁ tṛṣām । viṣāṇi śītalī nāma kumbhikeyaṁ nihanti hi ॥
ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे । पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥५९॥
ūrvorupari saṁsthāpya śubhe pādatale ubhe । padmāsanaṁ bhavedetatsarvapāpapraṇāśanam ॥
सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥६०॥
samyakpadmāsanaṁ baddhvā samagrīvodaraḥ sudhīḥ । mukhaṁ saṁyamya yatnena prāṇaṁ ghrāṇena recayet ॥
यथा लगति हृत्कण्ठे कपालावधि सस्वनम् । वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥६१॥
yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam । vegena pūrayeccāpi hṛtpadmāvadhi mārutam ॥
पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥६२॥
punarvirecayettadvatpūrayecca punaḥ punaḥ । yathaiva lohakāreṇa bhastrā vegena cālyate ॥
तथैव स्वशरीरस्थं चालयेत्पवनं धिया । यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ॥६३॥
tathaiva svaśarīrasthaṁ cālayetpavanaṁ dhiyā । yadā śramo bhaveddehe tadā sūryeṇa pūrayet ॥
यथोदरं भवेत्पूर्णमनिलेन तथा लघु । धारयेन्नासिकां मध्यातर्जनीभ्यां विना दृढम् ॥६४॥
yathodaraṁ bhavetpūrṇamanilena tathā laghu । dhārayennāsikāṁ madhyātarjanībhyāṁ vinā dṛḍham ॥
विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥६५॥
vidhivatkumbhakaṁ kṛtvā recayediḍayānilam । vātapittaśleṣmaharaṁ śarīrāgnivivardhanam ॥
कुण्डलीबोधकं क्षिप्रं पवनं सुखदं हितम् । ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ॥६६॥
kuṇḍalībodhakaṁ kṣipraṁ pavanaṁ sukhadaṁ hitam । brahmanāḍīmukhe saṁsthakaphādyargalanāśanam ॥
सम्यग्गात्रसमुद्भूतग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥६७॥
samyaggātrasamudbhūtagranthitrayavibhedakam । viśeṣeṇaiva kartavyaṁ bhastrākhyaṁ kumbhakaṁ tvidam ॥
वेगाद्घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दम् । योगीन्द्राणामेवमभ्यासयोगाच्चित्ते जाता काचिदानन्दलीला ॥६८॥
vegādghoṣaṁ pūrakaṁ bhṛṅganādaṁ bhṛṅgīnādaṁ recakaṁ mandamandam । yogīndrāṇāmevamabhyāsayogāccitte jātā kācidānandalīlā ॥
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः । रेचयेन्मूर्च्छाख्येयं मनोमूर्च्छा सुखप्रदा ॥६९॥
pūrakānte gāḍhataraṁ baddhvā jālandharaṁ śanaiḥ । recayenmūrcchākhyeyaṁ manomūrcchā sukhapradā ॥
अन्तः प्रवर्तितोदारमारुतापूरितोदरः । पयस्यगाधेऽअपि सुखात्प्लवते पद्मपत्रवत् ॥७०॥
antaḥ pravartitodāramārutāpūritodaraḥ । payasyagādhe ̍ api sukhātplavate padmapatravat ॥
प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥७१॥
prāṇāyāmastridhā prokto recapūrakakumbhakaiḥ । sahitaḥ kevalaśceti kumbhako dvividho mataḥ ॥
यावत्केवलसिद्धिः स्यात्सहितं तावदभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखंयद्वायुधारणम् ॥७२॥
yāvatkevalasiddhiḥ syātsahitaṁ tāvadabhyaset । recakaṁ pūrakaṁ muktvā sukhaṁyadvāyudhāraṇam ॥
प्राणायामो ̍ यमित्युक्तः स वै केवलकुम्भकः । कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥७३॥
prāṇāyāmo ̍ yamityuktaḥ sa vai kevalakumbhakaḥ । kumbhake kevale siddhe recapūrakavarjite ॥
न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते । शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥७४॥
na tasya durlabhaṁ kiṁcittriṣu lokeṣu vidyate । śaktaḥ kevalakumbhena yatheṣṭaṁ vāyudhāraṇāt ॥
राजयोगपदं चापि लभते नात्र संशयः । कुम्भकात्कुण्डलीबोधः कुण्डलीबोधतो भवेत् ॥७५॥
rājayogapadaṁ cāpi labhate nātra saṁśayaḥ । kumbhakātkuṇḍalībodhaḥ kuṇḍalībodhato bhavet ॥
अनर्गला सुषुम्णा च हठसिद्धिश्च जायते । हठं विना राजयोगो राजयोगं विना हठः । न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् ॥७६॥
anargalā suṣumṇā ca haṭhasiddhiśca jāyate । haṭhaṁ vinā rājayogo rājayogaṁ vinā haṭhaḥ । na sidhyati tato yugmamāniṣpatteḥ samabhyaset ॥
कुम्भकप्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् । एवमभ्यासयोगेन राजयोगपदं व्रजेत् ॥७७॥
kumbhakaprāṇarodhānte kuryāccittaṁ nirāśrayam । evamabhyāsayogena rājayogapadaṁ vrajet ॥
वपुःकृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनिर्मले । अरोगता बिन्दुजयो ̍ अग्निदीपनं नाडीविशुद्धिर्हठसिद्धिलक्षणम् ॥७८॥
vapuḥkṛśatvaṁ vadane prasannatā nādasphuṭatvaṁ nayane sunirmale । arogatā bindujayo ̍ agnidīpanaṁ nāḍīviśuddhirhaṭhasiddhilakṣaṇam ॥