haṭhapradīpikā, 2

haṭhapradīpikā, 2

अथासने दृधे योगी वशी हितमिताअशनः । गुरूपदिष्टमार्गेण प्राणायामान्समभ्यसेत् ।१।

athāsane dṛdhe yogī vaśī hitamitāaśanaḥ । gurūpadiṣṭamārgeṇa prāṇāyāmānsamabhyaset ।

चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥२॥

cale vāte calaṁ cittaṁ niścale niścalaṁ bhavet । yogī sthāṇutvamāpnoti tato vāyuṁ nirodhayet ॥

यावद्वायुः स्थितो देहे तावज्जीवनम् उच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥३॥

yāvadvāyuḥ sthito dehe tāvajjīvanam ucyate । maraṇaṁ tasya niṣkrāntistato vāyuṁ nirodhayet ॥

मलाकलासु नाडीषु मारुतो नैव मध्यगः । कथं स्यादुन्मनीभावः कार्यसिद्धिः कथं भवेत् ॥४॥

malākalāsu nāḍīṣu māruto naiva madhyagaḥ । kathaṁ syādunmanībhāvaḥ kāryasiddhiḥ kathaṁ bhavet ॥

शुद्धमेति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥५॥

śuddhameti yadā sarvaṁ nāḍīcakraṁ malākulam । tadaiva jāyate yogī prāṇasaṁgrahaṇe kṣamaḥ ॥

प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया । यथा सुषुम्णानाडीस्था मलाः शुद्धिं प्रयान्ति च ॥६॥

prāṇāyāmaṁ tataḥ kuryānnityaṁ sāttvikayā dhiyā । yathā suṣumṇānāḍīsthā malāḥ śuddhiṁ prayānti ca ॥

बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥७॥

baddhapadmāsano yogī prāṇaṁ candreṇa pūrayet । dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet ॥

प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥८॥

prāṇaṁ sūryeṇa cākṛṣya pūrayedudaraṁ śanaiḥ । vidhivatkumbhakaṁ kṛtvā punaścandreṇa recayet ॥

येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः । रेचयेच्च ततो ̍ अन्येन शनैरेव न वेगतः ॥९॥

yena tyajettena pītvā dhārayedatirodhataḥ । recayecca tato ̍ anyena śanaireva na vegataḥ ॥

प्राणं चेदिडया पिबेन्नियमितं भूयो ̍ अन्यथा रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया । सूर्यचन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥१०॥

prāṇaṁ cediḍayā pibenniyamitaṁ bhūyo ̍ anyathā recayet pītvā piṅgalayā samīraṇamatho baddhvā tyajedvāmayā । sūryacandramasoranena vidhinābhyāsaṁ sadā tanvatāṁ śuddhā nāḍigaṇā bhavanti yamināṁ māsatrayādūrdhvataḥ ॥

प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥११॥

prātarmadhyandine sāyamardharātre ca kumbhakān । śanairaśītiparyantaṁ caturvāraṁ samabhyaset ॥

कनीयसि भवेद्स्वेदः कम्पो भवति मध्यमे । उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत् ॥१२॥

kanīyasi bhavedsvedaḥ kampo bhavati madhyame । uttame sthānamāpnoti tato vāyuṁ nibandhayet ॥

जलेन श्रमजातेन गात्रमर्दनमाचरेत् । द्र्ढता लघुता चैव तेन गात्रस्य जायते ॥१३॥

jalena śramajātena gātramardanamācaret । dr̥ḍhatā laghutā caiva tena gātrasya jāyate ॥

अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् । ततो ̍ अभ्यासे द्र्ढीभूते न ताद्र्ङ्नियमग्रहः ॥१४॥

abhyāsakāle prathame śastaṁ kṣīrājyabhojanam । tato ̍ abhyāse dr̥ḍhībhūte na tādr̥ṅniyamagrahaḥ ॥

यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥१५॥

yathā siṁho gajo vyāghro bhavedvaśyaḥ śanaiḥ śanaiḥ । tathaiva sevito vāyuranyathā hanti sādhakam ॥

प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोगेन सर्वरोगसमुद्गमः ॥१६॥

prāṇāyāmena yuktena sarvarogakṣayo bhavet । ayuktābhyāsayogena sarvarogasamudgamaḥ ॥

हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥१७॥

hikkā śvāsaśca kāsaśca śiraḥ karṇākṣivedanāḥ । bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ ॥

युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् ॥१८॥

yuktaṁ yuktaṁ tyajedvāyuṁ yuktaṁ yuktaṁ ca pūrayet । yuktaṁ yuktaṁ ca badhnīyādevaṁ siddhimavāpnuyāt ॥

यदा तु नाडीशुद्धिः स्यात्तथा चिह्नानि बाह्यतः । कायस्य क्र्शता कान्तिस्तदा जायते निश्चितम् ॥१९॥

yadā tu nāḍīśuddhiḥ syāttathā cihnāni bāhyataḥ । kāyasya kr̥śatā kāntistadā jāyate niścitam ॥

यथेष्टं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥२०॥

yatheṣṭaṁ dhāraṇaṁ vāyoranalasya pradīpanam । nādābhivyaktirārogyaṁ jāyate nāḍiśodhanāt ॥

मेदश्लेष्माधिकः पूर्वं षट्कर्माणि समाचरेत् । अन्यस्तु नाचरेत् तानिदोषाणां समभावतः ॥२१॥

medaśleṣmādhikaḥ pūrvaṁ ṣaṭkarmāṇi samācaret । anyastu nācaret tānidoṣāṇāṁ samabhāvataḥ ॥

धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकंतथा । कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते ॥२२॥

dhautirbastistathā netistrāṭakaṁ naulikaṁtathā । kapālabhātiścaitāni ṣaṭkarmāṇi pracakṣate ॥

कर्मषट्कमिदं गोप्यं घटशोधनकारकम् । विचित्रगुणसन्धाय पूज्यते योगिपुङ्गवैः ॥२३॥

karmaṣaṭkamidaṁ gopyaṁ ghaṭaśodhanakārakam । vicitraguṇasandhāya pūjyate yogipuṅgavaiḥ ॥

चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥२४॥

caturaṅgulavistāraṁ hastapañcadaśāyatam । gurūpadiṣṭamārgeṇa siktaṁ vastraṁ śanairgraset । punaḥ pratyāhareccaitaduditaṁ dhautikarma tat ॥

कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः । धौतिकर्मप्रभावेण प्रयान्त्येव न संशयः ॥२५॥

kāsaśvāsaplīhakuṣṭhaṁ kapharogāśca viṁśatiḥ । dhautikarmaprabhāveṇa prayāntyeva na saṁśayaḥ ॥

नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं बस्तिकर्म तत् ॥२६॥

nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ । ādhārākuñcanaṁ kuryātkṣālanaṁ bastikarma tat ॥

गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः । बस्तिकर्मप्रभावेण क्षीयन्ते सकलामयाः ॥२७॥

gulmaplīhodaraṁ cāpi vātapittakaphodbhavāḥ । bastikarmaprabhāveṇa kṣīyante sakalāmayāḥ ॥

धात्विन्द्रियान्तःकरणप्रसादं दधाच्च कान्तिं दहनप्रदीप्तम् । अशेषदोषोपचयं निहन्यादभ्यस्यमानं जलबस्तिकर्म ॥२८॥

dhātvindriyāntaḥkaraṇaprasādaṁ dadhācca kāntiṁ dahanapradīptam । aśeṣadoṣopacayaṁ nihanyādabhyasyamānaṁ jalabastikarma ॥

सूत्रं वितस्ति सुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥२९॥

sūtraṁ vitasti susnigdhaṁ nāsānāle praveśayet । mukhānnirgamayeccaiṣā netiḥ siddhairnigadyate ॥

कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी । जत्रूर्ध्वजातरोगौघं नेतिराशु निहन्ति च ॥३०॥

kapālaśodhinī caiva divyadṛṣṭipradāyinī । jatrūrdhvajātarogaughaṁ netirāśu nihanti ca ॥

निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसम्पातपर्यन्तमाचार्यैस्त्राटकं स्म्र्तम् ॥३१॥

nirīkṣenniścaladṛśā sūkṣmalakṣyaṁ samāhitaḥ । aśrusampātaparyantamācāryaistrāṭakaṁ smr̥tam ॥

मोचनं नेत्ररोगाणां तन्द्राद्रीणां कपाटकम् । यत्नतस्त्राटकं गोप्यं यथा हाटकपेटकम् ॥३२॥

mocanaṁ netrarogāṇāṁ tandrādrīṇāṁ kapāṭakam । yatnatastrāṭakaṁ gopyaṁ yathā hāṭakapeṭakam ॥

अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥३३॥

amandāvartavegena tundaṁ savyāpasavyataḥ । natāṁso bhrāmayedeṣā nauliḥ siddhaiḥ praśasyate ॥

मन्दाग्निसन्दीपनपाचनादिसन्धापिकानन्दकरी सदैव । अशेषदोषमयशोषणी च हठक्रियामौलिरियं च नौलिः ॥३४॥

mandāgnisandīpanapācanādisandhāpikānandakarī sadaiva । aśeṣadoṣamayaśoṣaṇī ca haṭhakriyāmauliriyaṁ ca nauliḥ ॥

भस्त्रावल्लोहकारस्य रेचपूरौ ससम्भ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी ॥३५॥

bhastrāvallohakārasya recapūrau sasambhramau । kapālabhātirvikhyātā kaphadoṣaviśoṣaṇī ॥

षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥३६॥

ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ । prāṇāyāmaṁ tataḥ kuryādanāyāsena siddhyati ॥

प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥३७॥

prāṇāyāmaireva sarve praśuṣyanti malā iti । ācāryāṇāṁ tu keṣāṁcidanyatkarma na saṁmatam ॥

उदरगतपदार्थमुद्वमन्ति पवनमपानमुदीर्य कण्ठनाले । क्रमपरिचयवश्यनाडिचक्रा गजकरणीति निगद्यते हठज्ञैः ॥३८॥

udaragatapadārthamudvamanti pavanamapānamudīrya kaṇṭhanāle । kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ ॥

ब्रह्मादयो ̍ पि त्रिदशाः पवनाभ्यासतत्पराः । अभूवन्नन्तकभ्यात्तस्मात्पवनमभ्यसेत् ॥३९॥

brahmādayo ̍ pi tridaśāḥ pavanābhyāsatatparāḥ । abhūvannantakabhyāttasmātpavanamabhyaset ॥

यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥४०॥

yāvadbaddho maruddehe yāvaccittaṁ nirākulam । yāvaddṛṣṭirbhruvormadhye tāvatkālabhayaṁ kutaḥ ॥

विधिवत्प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्णावदनं भित्त्वा सुखाद्विशति मारुतः ॥४१॥

vidhivatprāṇasaṁyāmairnāḍīcakre viśodhite । suṣumṇāvadanaṁ bhittvā sukhādviśati mārutaḥ ॥

मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥४२॥

mārute madhyasaṁcāre manaḥsthairyaṁ prajāyate । yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī ॥

तत्सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् । विचित्रकुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात् ॥४३॥

tatsiddhaye vidhānajñāścitrānkurvanti kumbhakān । vicitrakumbhakābhyāsādvicitrāṁ siddhimāpnuyāt ॥

सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्टकुम्भकाः ॥४४॥

sūryabhedanamujjāyī sītkārī śītalī tathā । bhastrikā bhrāmarī mūrcchā plāvinītyaṣṭakumbhakāḥ ॥

पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥४५॥

pūrakānte tu kartavyo bandho jālandharābhidhaḥ । kumbhakānte recakādau kartavyastūḍḍiyānakaḥ ॥

अधस्तात्कुञ्चनेनाशु कण्ठसङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥४६॥

adhastātkuñcanenāśu kaṇṭhasaṅkocane kṛte । madhye paścimatānena syātprāṇo brahmanāḍigaḥ ॥

आपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् । योगी जराविमुक्तः सन्षोडशाब्दवया भवेत् ॥४७॥

āpānamūrdhvamutthāpya prāṇaṁ kaṇṭhādadho nayet । yogī jarāvimuktaḥ sanṣoḍaśābdavayā bhavet ॥

आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥४८॥

āsane sukhade yogī baddhvā caivāsanaṁ tataḥ । dakṣanāḍyā samākṛṣya bahiḥsthaṁ pavanaṁ śanaiḥ ॥

आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् । ततः शनैः सव्यनाड्या रेचयेत्पवनं शनैः ॥४९॥

ākeśādānakhāgrācca nirodhāvadhi kumbhayet । tataḥ śanaiḥ savyanāḍyā recayetpavanaṁ śanaiḥ ॥

कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनः पुनरिदं कार्यं सूर्यभेदनमुत्तमम् ॥५०॥

kapālaśodhanaṁ vātadoṣaghnaṁ kṛmidoṣahṛt । punaḥ punaridaṁ kāryaṁ sūryabhedanamuttamam ॥

मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः । यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥५१॥

mukhaṁ saṁyamya nāḍībhyāmākṛṣya pavanaṁ śanaiḥ । yathā lagati kaṇṭhāttu hṛdayāvadhi sasvanam ॥

पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा । श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥५२॥

pūrvavatkumbhayetprāṇaṁ recayediḍayā tathā । śleṣmadoṣaharaṁ kaṇṭhe dehānalavivardhanam ॥

नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकम् ॥५३॥

nāḍījalodarādhātugatadoṣavināśanam । gacchatā tiṣṭhatā kāryamujjāyyākhyaṁ tu kumbhakam ॥

सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवमभ्यासयोगेन कामदेवो द्वितीयकः ॥५४॥

sītkāṁ kuryāttathā vaktre ghrāṇenaiva vijṛmbhikām । evamabhyāsayogena kāmadevo dvitīyakaḥ ॥

योगिनीचक्रसंमान्यः सृष्टिसंहारकारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥५५॥

yoginīcakrasaṁmānyaḥ sṛṣṭisaṁhārakārakaḥ । na kṣudhā na tṛṣā nidrā naivālasyaṁ prajāyate ॥

भवेत्सत्त्वं च देहस्य सर्वोपद्रववर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥५६॥

bhavetsattvaṁ ca dehasya sarvopadravavarjitaḥ । anena vidhinā satyaṁ yogīndro bhūmimaṇḍale ॥

जिह्वया वायुमाकृष्य पूर्ववत्कुम्भसाधनम् । शनकैर्घ्राणरन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥५७॥

jihvayā vāyumākṛṣya pūrvavatkumbhasādhanam । śanakairghrāṇarandhrābhyāṁ recayetpavanaṁ sudhīḥ ॥

गुल्मप्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥५८॥

gulmaplīhādikān rogān jvaraṁ pittaṁ kṣudhāṁ tṛṣām । viṣāṇi śītalī nāma kumbhikeyaṁ nihanti hi ॥

ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे । पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥५९॥

ūrvorupari saṁsthāpya śubhe pādatale ubhe । padmāsanaṁ bhavedetatsarvapāpapraṇāśanam ॥

सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥६०॥

samyakpadmāsanaṁ baddhvā samagrīvodaraḥ sudhīḥ । mukhaṁ saṁyamya yatnena prāṇaṁ ghrāṇena recayet ॥

यथा लगति हृत्कण्ठे कपालावधि सस्वनम् । वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥६१॥

yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam । vegena pūrayeccāpi hṛtpadmāvadhi mārutam ॥

पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥६२॥

punarvirecayettadvatpūrayecca punaḥ punaḥ । yathaiva lohakāreṇa bhastrā vegena cālyate ॥

तथैव स्वशरीरस्थं चालयेत्पवनं धिया । यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ॥६३॥

tathaiva svaśarīrasthaṁ cālayetpavanaṁ dhiyā । yadā śramo bhaveddehe tadā sūryeṇa pūrayet ॥

यथोदरं भवेत्पूर्णमनिलेन तथा लघु । धारयेन्नासिकां मध्यातर्जनीभ्यां विना दृढम् ॥६४॥

yathodaraṁ bhavetpūrṇamanilena tathā laghu । dhārayennāsikāṁ madhyātarjanībhyāṁ vinā dṛḍham ॥

विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥६५॥

vidhivatkumbhakaṁ kṛtvā recayediḍayānilam । vātapittaśleṣmaharaṁ śarīrāgnivivardhanam ॥

कुण्डलीबोधकं क्षिप्रं पवनं सुखदं हितम् । ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ॥६६॥

kuṇḍalībodhakaṁ kṣipraṁ pavanaṁ sukhadaṁ hitam । brahmanāḍīmukhe saṁsthakaphādyargalanāśanam ॥

सम्यग्गात्रसमुद्भूतग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥६७॥

samyaggātrasamudbhūtagranthitrayavibhedakam । viśeṣeṇaiva kartavyaṁ bhastrākhyaṁ kumbhakaṁ tvidam ॥

वेगाद्घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दम् । योगीन्द्राणामेवमभ्यासयोगाच्चित्ते जाता काचिदानन्दलीला ॥६८॥

vegādghoṣaṁ pūrakaṁ bhṛṅganādaṁ bhṛṅgīnādaṁ recakaṁ mandamandam । yogīndrāṇāmevamabhyāsayogāccitte jātā kācidānandalīlā ॥

पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः । रेचयेन्मूर्च्छाख्येयं मनोमूर्च्छा सुखप्रदा ॥६९॥

pūrakānte gāḍhataraṁ baddhvā jālandharaṁ śanaiḥ । recayenmūrcchākhyeyaṁ manomūrcchā sukhapradā ॥

अन्तः प्रवर्तितोदारमारुतापूरितोदरः । पयस्यगाधेऽअपि सुखात्प्लवते पद्मपत्रवत् ॥७०॥

antaḥ pravartitodāramārutāpūritodaraḥ । payasyagādhe ̍ api sukhātplavate padmapatravat ॥

प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥७१॥

prāṇāyāmastridhā prokto recapūrakakumbhakaiḥ । sahitaḥ kevalaśceti kumbhako dvividho mataḥ ॥

यावत्केवलसिद्धिः स्यात्सहितं तावदभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखंयद्वायुधारणम् ॥७२॥

yāvatkevalasiddhiḥ syātsahitaṁ tāvadabhyaset । recakaṁ pūrakaṁ muktvā sukhaṁyadvāyudhāraṇam ॥

प्राणायामो ̍ यमित्युक्तः स वै केवलकुम्भकः । कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥७३॥

prāṇāyāmo ̍ yamityuktaḥ sa vai kevalakumbhakaḥ । kumbhake kevale siddhe recapūrakavarjite ॥

न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते । शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥७४॥

na tasya durlabhaṁ kiṁcittriṣu lokeṣu vidyate । śaktaḥ kevalakumbhena yatheṣṭaṁ vāyudhāraṇāt ॥

राजयोगपदं चापि लभते नात्र संशयः । कुम्भकात्कुण्डलीबोधः कुण्डलीबोधतो भवेत् ॥७५॥

rājayogapadaṁ cāpi labhate nātra saṁśayaḥ । kumbhakātkuṇḍalībodhaḥ kuṇḍalībodhato bhavet ॥

अनर्गला सुषुम्णा च हठसिद्धिश्च जायते । हठं विना राजयोगो राजयोगं विना हठः । न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् ॥७६॥

anargalā suṣumṇā ca haṭhasiddhiśca jāyate । haṭhaṁ vinā rājayogo rājayogaṁ vinā haṭhaḥ । na sidhyati tato yugmamāniṣpatteḥ samabhyaset ॥

कुम्भकप्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् । एवमभ्यासयोगेन राजयोगपदं व्रजेत् ॥७७॥

kumbhakaprāṇarodhānte kuryāccittaṁ nirāśrayam । evamabhyāsayogena rājayogapadaṁ vrajet ॥

वपुःकृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनिर्मले । अरोगता बिन्दुजयो ̍ अग्निदीपनं नाडीविशुद्धिर्हठसिद्धिलक्षणम् ॥७८॥

vapuḥkṛśatvaṁ vadane prasannatā nādasphuṭatvaṁ nayane sunirmale । arogatā bindujayo ̍ agnidīpanaṁ nāḍīviśuddhirhaṭhasiddhilakṣaṇam ॥