श्रीभगवानुवाच । अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥१॥
śrībhagavānuvāca । anāśritaḥ karmaphalaṁ kāryaṁ karma karoti yaḥ । sa sannyāsī ca yogī ca na niragnirna cākriyaḥ ॥
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥२॥
yaṁ sannyāsamiti prāhuryogaṁ taṁ viddhi pāṇḍava । na hyasannyastasaṅkalpo yogī bhavati kaścana ॥
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥३॥
ārurukṣormuneryogaṁ karma kāraṇamucyate । yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ॥
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥४॥
yadā hi nendriyārtheṣu na karmasvanuṣajjate । sarvasaṅkalpasannyāsī yogārūḍhastadocyate ॥
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥५॥
uddharedātmanātmānaṁ nātmānamavasādayet । ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ॥
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६॥
bandhurātmātmanastasya yenātmaivātmanā jitaḥ । anātmanastu śatrutve vartetātmaiva śatruvat ॥
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥७॥
jitātmanaḥ praśāntasya paramātmā samāhitaḥ । śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ॥
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥८॥
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ । yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ॥
उहृन्मित्रार्युदासीनमध्यस्थ द्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥९॥
uhṛnmitrāryudāsīnamadhyastha dveṣyabandhuṣu । sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ॥
योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥१०॥
yogī yuñjīta satatamātmānaṁ rahasi sthitaḥ । ekākī yatacittātmā nirāśīraparigrahaḥ ॥
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥११॥
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ । nātyucchritaṁ nātinīcaṁ cailājinakuśottaram ॥
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥१२॥
tatraikāgraṁ manaḥ kṛtvā yatacittendriyakriyaḥ । upaviśyāsane yuñjyādyogamātmaviśuddhaye ॥
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥१३॥
samaṁ kāyaśirogrīvaṁ dhārayannacalaṁ sthiraḥ । samprekṣya nāsikāgraṁ svaṁ diśaścānavalokayan ॥
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥१४॥
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ । manaḥ saṁyamya maccitto yukta āsīta matparaḥ ॥
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥१५॥
yuñjannevaṁ sadātmānaṁ yogī niyatamānasaḥ । śāntiṁ nirvāṇaparamāṁ matsaṁsthāmadhigacchati ॥
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥१६॥
nātyaśnatastu yogo̍ sti na caikāntamanaśnataḥ । na cātisvapnaśīlasya jāgrato naiva cārjuna ॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥१७॥
yuktāhāravihārasya yuktaceṣṭasya karmasu । yuktasvapnāvabodhasya yogo bhavati duḥkhahā ॥
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥१८॥
yadā viniyataṁ cittamātmanyevāvatiṣṭhate । niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ॥
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥१९॥
yathā dīpo nivātastho neṅgate sopamā smṛtā । yogino yatacittasya yuñjato yogamātmanaḥ ॥
यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥२०॥
yatroparamate cittaṁ niruddhaṁ yogasevayā । yatra caivātmanātmānaṁ paśyannātmani tuṣyati ॥
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥२१॥
sukhamātyantikaṁ yattad buddhigrāhyamatīndriyam । vetti yatra na caivāyaṁ sthitaścalati tattvataḥ ॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥२२॥
yaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ । yasminsthito na duḥkhena guruṇāpi vicālyate ॥
तं विद्याद् दुःखसंयोगवियोगं योगसञ्ज्ञितम् । स निश्चयेन योक्तव्यो योगो ̍ निर्विण्णचेतसा ॥२३॥
taṁ vidyād duḥkhasaṁyogaviyogaṁ yogasañjñitam । sa niścayena yoktavyo yogo ̍ nirviṇṇacetasā ॥
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥२४॥
saṅkalpaprabhavānkāmāṁstyaktvā sarvānaśeṣataḥ । manasaivendriyagrāmaṁ viniyamya samantataḥ ॥
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥२५॥
śanaiḥ śanairuparamed buddhyā dhṛtigṛhītayā । ātmasaṁsthaṁ manaḥ kṛtvā na kiñcidapi cintayet ॥
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥२६॥
yato yato niścarati manaścañcalamasthiram । tatastato niyamyaitadātmanyeva vaśaṁ nayet ॥
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥२७॥
praśāntamanasaṁ hyenaṁ yoginaṁ sukhamuttamam । upaiti śāntarajasaṁ brahmabhūtamakalmaṣam ॥
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥२८॥
yuñjannevaṁ sadātmānaṁ yogī vigatakalmaṣaḥ । sukhena brahmasaṁsparśamatyantaṁ sukhamaśnute ॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥२९॥
sarvabhūtasthamātmānaṁ sarvabhūtāni cātmani । īkṣate yogayuktātmā sarvatra samadarśanaḥ ॥
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥३०॥
yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati । tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati ॥
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥३१॥
sarvabhūtasthitaṁ yo māṁ bhajatyekatvamāsthitaḥ । sarvathā vartamāno ̍ pi sa yogī mayi vartate ॥
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥३२॥
ātmaupamyena sarvatra samaṁ paśyati yo ̍ rjuna । sukhaṁ vā yadi vā duḥkhaṁ sa yogī paramo mataḥ ॥
अर्जुन उवाच । योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥३३॥
arjuna uvāca । yo ̍ yaṁ yogastvayā proktaḥ sāmyena madhusūdana । etasyāhaṁ na paśyāmi cañcalatvātsthitiṁ sthirām ॥
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥३४॥
cañcalaṁ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham । tasyāhaṁ nigrahaṁ manye vāyoriva suduṣkaram ॥
श्रीभगवानुवाच । असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥३५॥
śrībhagavānuvāca । asaṁśayaṁ mahābāho mano durnigrahaṁ calam । abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ॥
असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्यो ̍ वाप्तुमुम्पायतः ॥३६॥
asaṁyatātmanā yogo duṣprāpa iti me matiḥ । vaśyātmanā tu yatatā śakyo ̍ vāptumumpāyataḥ ॥
अर्जुन उवाच । अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥३७॥
arjuna uvāca । ayatiḥ śraddhayopeto yogāccalitamānasaḥ । aprāpya yogasaṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati ॥
कच्चिन्नोभयविभ्रष्टश्छिन्ना भ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥३८॥
kaccinnobhayavibhraṣṭaśchinnā bhramiva naśyati । apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ॥
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥३९॥
etanme saṁśayaṁ kṛṣṇa chettumarhasyaśeṣataḥ । tvadanyaḥ saṁśayasyāsya chettā na hyupapadyate ॥
श्रीभगवानुवाच । पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति ॥४०॥
śrībhagavānuvāca । pārtha naiveha nāmutra vināśastasya vidyate । na hi kalyāṇakṛtkaścid durgatiṁ tāta gacchati ॥
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥४१॥
prāpya puṇyakṛtāṁ lokānuṣitvā śāśvatīḥ samāḥ । śucīnāṁ śrīmatāṁ gehe yogabhraṣṭo ̍ bhijāyate ॥
अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥४२॥
athavā yogināmeva kule bhavati dhīmatām । etaddhi durlabhataraṁ loke janma yadīdṛśam ॥
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥४३॥
tatra taṁ buddhisaṁyogaṁ labhate paurvadehikam । yatate ca tato bhūyaḥ saṁsiddhau kurunandana ॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥४४॥
pūrvābhyāsena tenaiva hriyate hyavaśo ̍ pi saḥ । jijñāsurapi yogasya śabdabrahmātivartate ॥
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥४५॥
prayatnādyatamānastu yogī saṁśuddhakilbiṣaḥ । anekajanmasaṁsiddhastato yāti parāṁ gatim ॥
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥४६॥
tapasvibhyo ̍ dhiko yogī jñānibhyo ̍ pi mato ̍ dhikaḥ । karmibhyaścādhiko yogī tasmādyogī bhavārjuna ॥
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥४७॥
yogināmapi sarveṣāṁ madgatenāntarātmanā । śraddhāvānbhajate yo māṁ sa me yuktatamo mataḥ ॥
ओम् तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः
om tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde ātmasaṁyamayogo nāma ṣaṣṭho ̍ dhyāyaḥ