bhagavadgītā, 5 yoga of renunciation with knowledge

bhagavadgītā, 5 yoga of renunciation with knowledge

अर्जुन उवाच । सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥१॥

arjuna uvāca । sannyāsaṁ karmaṇāṁ kṛṣṇa punaryogaṁ ca śaṁsasi । yacchreya etayorekaṁ tanme brūhi suniścitam ॥

श्रीभगवानुवाच । सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥२॥

śrībhagavānuvāca । sannyāsaḥ karmayogaśca niḥśreyasakarāvubhau । tayostu karmasannyāsātkarmayogo viśiṣyate ॥

ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥३॥

jñeyaḥ sa nityasannyāsī yo na dveṣṭi na kāṅkṣati । nirdvandvo hi mahābāho sukhaṁ bandhātpramucyate ॥

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥४॥

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ । ekamapyāsthitaḥ samyagubhayorvindate phalam ॥

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५॥

yatsāṅkhyaiḥ prāpyate sthānaṁ tadyogairapi gamyate । ekaṁ sāṅkhyaṁ ca yogaṁ ca yaḥ paśyati sa paśyati ॥

सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥६॥

sannyāsastu mahābāho duḥkhamāptumayogataḥ । yogayukto munirbrahma nacireṇādhigacchati ॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७॥

yogayukto viśuddhātmā vijitātmā jitendriyaḥ । sarvabhūtātmabhūtātmā kurvannapi na lipyate ॥

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन् गच्छन्स्वपञ्श्वसन् ॥८॥

naiva kiñcitkaromīti yukto manyeta tattvavit । paśyañśṛṇvanspṛśañjighrannaśnan gacchansvapañśvasan ॥

प्रलपन्विसृजन्गृह्णन्नुन्मिषन् निमिषन्नपि । इन्द्रियाणीन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥९॥

pralapanvisṛjangṛhṇannunmiṣan nimiṣannapi । indriyāṇīndriyāṇīndriyārtheṣu vartanta iti dhārayan ॥

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१०॥

brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ । lipyate na sa pāpena padmapatramivāmbhasā ॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥११॥

kāyena manasā buddhyā kevalairindriyairapi । yoginaḥ karma kurvanti saṅgaṁ tyaktvātmaśuddhaye ॥

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥१२॥

yuktaḥ karmaphalaṁ tyaktvā śāntimāpnoti naiṣṭhikīm । ayuktaḥ kāmakāreṇa phale sakto nibadhyate ॥

सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥१३॥

sarvakarmāṇi manasā sannyasyāste sukhaṁ vaśī । navadvāre pure dehī naiva kurvanna kārayan ॥

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥१४॥

na kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ । na karmaphalasaṁyogaṁ svabhāvastu pravartate ॥

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥१५॥

nādatte kasyacitpāpaṁ na caiva sukṛtaṁ vibhuḥ । ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ ॥

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥१६॥

jñānena tu tadajñānaṁ yeṣāṁ nāśitamātmanaḥ । teṣāmādityavajjñānaṁ prakāśayati tatparam ॥

तद्बुद्धयस्तदात्मानस्तन् निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥१७॥

tadbuddhayastadātmānastan niṣṭhāstatparāyaṇāḥ । gacchantyapunarāvṛttiṁ jñānanirdhūtakalmaṣāḥ ॥

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥१८॥

vidyāvinayasampanne brāhmaṇe gavi hastini । śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ॥

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥१९॥

ihaiva tairjitaḥ sargo yeṣāṁ sāmye sthitaṁ manaḥ । nirdoṣaṁ hi samaṁ brahma tasmād brahmaṇi te sthitāḥ ॥

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥२०॥

na prahṛṣyetpriyaṁ prāpya nodvijetprāpya cāpriyam । sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ ॥

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥२१॥

bāhyasparśeṣvasaktātmā vindatyātmani yatsukham । sa brahmayogayuktātmā sukhamakṣayamaśnute ॥

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥२२॥

ye hi saṁsparśajā bhogā duḥkhayonaya eva te । ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ॥

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥२३॥

śaknotīhaiva yaḥ soḍhuṁ prākśarīravimokṣaṇāt । kāmakrodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ ॥

यो न्तःसुखो न्तरारामस्तथान्तर् ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतो धिगच्छति ॥२४॥

yo ntaḥsukho ntarārāmastathāntar jyotireva yaḥ । sa yogī brahmanirvāṇaṁ brahmabhūto dhigacchati ॥

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥२५॥

labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ । chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ॥

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥२६॥

kāmakrodhaviyuktānāṁ yatīnāṁ yatacetasām । abhito brahmanirvāṇaṁ vartate viditātmanām ॥

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥२७॥

sparśānkṛtvā bahirbāhyāṁścakṣuścaivāntare bhruvoḥ । prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ॥

यतेन्द्रियमनोबुद्धिर् मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥२८॥

yatendriyamanobuddhir munirmokṣaparāyaṇaḥ । vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ॥

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥२९॥

bhoktāraṁ yajñatapasāṁ sarvalokamaheśvaram । suhṛdaṁ sarvabhūtānāṁ jñātvā māṁ śāntimṛcchati ॥

ओम् तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सन्न्यासयोगो नाम पञ्चमो ध्यायः

om tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde sannyāsayogo nāma pañcamo dhyāyaḥ