श्रीभगवानुवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवे ब्रवीत् ॥१॥
śrībhagavānuvāca । imaṁ vivasvate yogaṁ proktavānahamavyayam । vivasvānmanave prāha manurikṣvākave bravīt ॥
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥२॥
evaṁ paramparāprāptamimaṁ rājarṣayo viduḥ । sa kāleneha mahatā yogo naṣṭaḥ parantapa ॥
स एवायं मया ते द्य योगः प्रोक्तः पुरातनः । भक्तो सि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥३॥
sa evāyaṁ mayā te dya yogaḥ proktaḥ purātanaḥ । bhakto si me sakhā ceti rahasyaṁ hyetaduttamam ॥
अर्जुन उवाच । अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४॥
arjuna uvāca । aparaṁ bhavato janma paraṁ janma vivasvataḥ । kathametadvijānīyāṁ tvamādau proktavāniti ॥
श्रीभगवानुवाच । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥५॥
śrībhagavānuvāca । bahūni me vyatītāni janmāni tava cārjuna । tānyahaṁ veda sarvāṇi na tvaṁ vettha parantapa ॥
अजो पि सन्नव्ययात्मा भूतानामीश्वरो पि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥६॥
ajo pi sannavyayātmā bhūtānāmīśvaro pi san । prakṛtiṁ svāmadhiṣṭhāya sambhavāmyātmamāyayā ॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥७॥
yadā yadā hi dharmasya glānirbhavati bhārata । abhyutthānamadharmasya tadātmānaṁ sṛjāmyaham ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥८॥
paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām । dharmasaṁsthāpanārthāya sambhavāmi yuge yuge ॥
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सो र्जुन ॥९॥
janma karma ca me divyamevaṁ yo vetti tattvataḥ । tyaktvā dehaṁ punarjanma naiti māmeti so rjuna ॥
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । भवो ज्ञानतपसा पूता मद्भावमागताः ॥१०॥
vītarāgabhayakrodhā manmayā māmupāśritāḥ । bhavo jñānatapasā pūtā madbhāvamāgatāḥ ॥
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥११॥
ye yathā māṁ prapadyante tāṁstathaiva bhajāmyaham । mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥१२॥
kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ । kṣipraṁ hi mānuṣe loke siddhirbhavati karmajā ॥
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥१३॥
cāturvarṇyaṁ mayā sṛṣṭaṁ guṇakarmavibhāgaśaḥ । tasya kartāramapi māṁ viddhyakartāramavyayam ॥
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां यो भिजानाति कर्मभिर्न स बध्यते ॥१४॥
na māṁ karmāṇi limpanti na me karmaphale spṛhā । iti māṁ yo bhijānāti karmabhirna sa badhyate ॥
एवं ज्ञात्वा कृतं कर्म पूर्वैरपिन्मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥१५॥
evaṁ jñātvā kṛtaṁ karma pūrvairapinmumukṣubhiḥ । kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛtam ॥
किं कर्म किमकर्मेति कवयो प्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसे शुभात् ॥१६॥
kiṁ karma kimakarmeti kavayo pyatra mohitāḥ । tatte karma pravakṣyāmi yajjñātvā mokṣyase śubhāt ॥
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥१७॥
karmaṇo hyapi boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ । akarmaṇaśca boddhavyaṁ gahanā karmaṇo gatiḥ ॥
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥१८॥
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ । sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ॥
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥१९॥
yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ । jñānāgnidagdhakarmāṇaṁ tamāhuḥ paṇḍitaṁ budhāḥ ॥
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तो पि नैव किञ्चित्करोति सः ॥२०॥
tyaktvā karmaphalāsaṅgaṁ nityatṛpto nirāśrayaḥ । karmaṇyabhipravṛtto pi naiva kiñcitkaroti saḥ ॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥२१॥
nirāśīryatacittātmā tyaktasarvaparigrahaḥ । śārīraṁ kevalaṁ karma kurvannāpnoti kilbiṣam ॥
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥२२॥
yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ । samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ॥
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥२३॥
gatasaṅgasya muktasya jñānāvasthitacetasaḥ । yajñāyācarataḥ karma samagraṁ pravilīyate ॥
ब्रह्मापणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२४॥
brahmāpaṇaṁ brahma havirbrahmāgnau brahmaṇā hutam । brahmaiva tena gantavyaṁ brahmakarmasamādhinā ॥
दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५॥
daivamevāpare yajñaṁ yoginaḥ paryupāsate । brahmāgnāvapare yajñaṁ yajñenaivopajuhvati ॥
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥२६॥
śrotrādīnīndriyāṇyanye saṁyamāgniṣu juhvati । śabdādīnviṣayānanya indriyāgniṣu juhvati ॥
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुआह्वति ज्ञानदीपिते ॥२७॥
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare । ātmasaṁyamayogāgnau juāhvati jñānadīpite ॥
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥२८॥
dravyayajñāstapoyajñā yogayajñāstathāpare । svādhyāyajñānayajñāśca yatayaḥ saṁśitavratāḥ ॥
अपाने जुह्वति प्राणं प्राणे पानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः । अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ॥२९॥
apāne juhvati prāṇaṁ prāṇe pānaṁ tathāpare । prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ । apare niyatāhārāḥ prāṇānprāṇeṣu juhvati ॥
सर्वे प्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥३०॥
sarve pyete yajñavido yajñakṣapitakalmaṣāḥ ॥
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोको स्त्ययज्ञस्य कुतो न्यः कुरुसत्तम ॥३१॥
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam । nāyaṁ loko styayajñasya kuto nyaḥ kurusattama ॥
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥३२॥
evaṁ bahuvidhā yajñā vitatā brahmaṇo mukhe । karmajānviddhi tānsarvānevaṁ jñātvā vimokṣyase ॥
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥३३॥
śreyāndravyamayādyajñājjñānayajñaḥ parantapa । sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate ॥
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥३४॥
tadviddhi praṇipātena paripraśnena sevayā । upadekṣyanti te jñānaṁ jñāninastattvadarśinaḥ ॥
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषाणि द्रक्ष्यस्यात्मन्यथो मयि ॥३५॥
yajjñātvā na punarmohamevaṁ yāsyasi pāṇḍava । yena bhūtānyaśeṣāṇi drakṣyasyātmanyatho mayi ॥
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥३६॥
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ । sarvaṁ jñānaplavenaiva vṛjinaṁ santariṣyasi ॥
यथैधांसि समिद्धो ग्निर्भस्मसात् कुरुते र्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥३७॥
yathaidhāṁsi samiddho gnirbhasmasāt kurute rjuna । jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥३८॥
na hi jñānena sadṛśaṁ pavitramiha vidyate । tatsvayaṁ yogasaṁsiddhaḥ kālenātmani vindati ॥
श्रद्धावाम्̐ल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥३९॥
śraddhāvām̐llabhate jñānaṁ tatparaḥ saṁyatendriyaḥ । jñānaṁ labdhvā parāṁ śāntimacireṇādhigacchati ॥
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोको स्ति न परो न सुखं संशयात्मनह् ॥४०॥
ajñaścāśraddadhānaśca saṁśayātmā vinaśyati । nāyaṁ loko sti na paro na sukhaṁ saṁśayātmanah ॥
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥४१॥
yogasannyastakarmāṇaṁ jñānasañchinnasaṁśayam । ātmavantaṁ na karmāṇi nibadhnanti dhanañjaya ॥
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४२॥
tasmādajñānasambhūtaṁ hṛtsthaṁ jñānāsinātmanaḥ । chittvainaṁ saṁśayaṁ saṁśayaṁ yogamātiṣṭhottiṣṭha bhārata ॥
ओम् तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थो ध्यायः
om tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde jñānakarmasannyāsayogo nāma caturtho dhyāyaḥ