bhagavadgītā, 4 yoga of knowledge

bhagavadgītā, 4 yoga of knowledge

श्रीभगवानुवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवे ब्रवीत् ॥१॥

śrībhagavānuvāca । imaṁ vivasvate yogaṁ proktavānahamavyayam । vivasvānmanave prāha manurikṣvākave bravīt ॥

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥२॥

evaṁ paramparāprāptamimaṁ rājarṣayo viduḥ । sa kāleneha mahatā yogo naṣṭaḥ parantapa ॥

स एवायं मया ते द्य योगः प्रोक्तः पुरातनः । भक्तो सि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥३॥

sa evāyaṁ mayā te dya yogaḥ proktaḥ purātanaḥ । bhakto si me sakhā ceti rahasyaṁ hyetaduttamam ॥

अर्जुन उवाच । अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४॥

arjuna uvāca । aparaṁ bhavato janma paraṁ janma vivasvataḥ । kathametadvijānīyāṁ tvamādau proktavāniti ॥

श्रीभगवानुवाच । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥५॥

śrībhagavānuvāca । bahūni me vyatītāni janmāni tava cārjuna । tānyahaṁ veda sarvāṇi na tvaṁ vettha parantapa ॥

अजो पि सन्नव्ययात्मा भूतानामीश्वरो पि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥६॥

ajo pi sannavyayātmā bhūtānāmīśvaro pi san । prakṛtiṁ svāmadhiṣṭhāya sambhavāmyātmamāyayā ॥

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥७॥

yadā yadā hi dharmasya glānirbhavati bhārata । abhyutthānamadharmasya tadātmānaṁ sṛjāmyaham ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥८॥

paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām । dharmasaṁsthāpanārthāya sambhavāmi yuge yuge ॥

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सो र्जुन ॥९॥

janma karma ca me divyamevaṁ yo vetti tattvataḥ । tyaktvā dehaṁ punarjanma naiti māmeti so rjuna ॥

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । भवो ज्ञानतपसा पूता मद्भावमागताः ॥१०॥

vītarāgabhayakrodhā manmayā māmupāśritāḥ । bhavo jñānatapasā pūtā madbhāvamāgatāḥ ॥

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥११॥

ye yathā māṁ prapadyante tāṁstathaiva bhajāmyaham । mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥१२॥

kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ । kṣipraṁ hi mānuṣe loke siddhirbhavati karmajā ॥

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥१३॥

cāturvarṇyaṁ mayā sṛṣṭaṁ guṇakarmavibhāgaśaḥ । tasya kartāramapi māṁ viddhyakartāramavyayam ॥

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां यो भिजानाति कर्मभिर्न स बध्यते ॥१४॥

na māṁ karmāṇi limpanti na me karmaphale spṛhā । iti māṁ yo bhijānāti karmabhirna sa badhyate ॥

एवं ज्ञात्वा कृतं कर्म पूर्वैरपिन्मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥१५॥

evaṁ jñātvā kṛtaṁ karma pūrvairapinmumukṣubhiḥ । kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛtam ॥

किं कर्म किमकर्मेति कवयो प्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसे शुभात् ॥१६॥

kiṁ karma kimakarmeti kavayo pyatra mohitāḥ । tatte karma pravakṣyāmi yajjñātvā mokṣyase śubhāt ॥

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥१७॥

karmaṇo hyapi boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ । akarmaṇaśca boddhavyaṁ gahanā karmaṇo gatiḥ ॥

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥१८॥

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ । sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ॥

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥१९॥

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ । jñānāgnidagdhakarmāṇaṁ tamāhuḥ paṇḍitaṁ budhāḥ ॥

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तो पि नैव किञ्चित्करोति सः ॥२०॥

tyaktvā karmaphalāsaṅgaṁ nityatṛpto nirāśrayaḥ । karmaṇyabhipravṛtto pi naiva kiñcitkaroti saḥ ॥

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥२१॥

nirāśīryatacittātmā tyaktasarvaparigrahaḥ । śārīraṁ kevalaṁ karma kurvannāpnoti kilbiṣam ॥

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥२२॥

yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ । samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ॥

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥२३॥

gatasaṅgasya muktasya jñānāvasthitacetasaḥ । yajñāyācarataḥ karma samagraṁ pravilīyate ॥

ब्रह्मापणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२४॥

brahmāpaṇaṁ brahma havirbrahmāgnau brahmaṇā hutam । brahmaiva tena gantavyaṁ brahmakarmasamādhinā ॥

दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५॥

daivamevāpare yajñaṁ yoginaḥ paryupāsate । brahmāgnāvapare yajñaṁ yajñenaivopajuhvati ॥

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥२६॥

śrotrādīnīndriyāṇyanye saṁyamāgniṣu juhvati । śabdādīnviṣayānanya indriyāgniṣu juhvati ॥

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुआह्वति ज्ञानदीपिते ॥२७॥

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare । ātmasaṁyamayogāgnau juāhvati jñānadīpite ॥

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥२८॥

dravyayajñāstapoyajñā yogayajñāstathāpare । svādhyāyajñānayajñāśca yatayaḥ saṁśitavratāḥ ॥

अपाने जुह्वति प्राणं प्राणे पानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः । अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ॥२९॥

apāne juhvati prāṇaṁ prāṇe pānaṁ tathāpare । prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ । apare niyatāhārāḥ prāṇānprāṇeṣu juhvati ॥

सर्वे प्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥३०॥

sarve pyete yajñavido yajñakṣapitakalmaṣāḥ ॥

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोको स्त्ययज्ञस्य कुतो न्यः कुरुसत्तम ॥३१॥

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam । nāyaṁ loko styayajñasya kuto nyaḥ kurusattama ॥

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥३२॥

evaṁ bahuvidhā yajñā vitatā brahmaṇo mukhe । karmajānviddhi tānsarvānevaṁ jñātvā vimokṣyase ॥

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥३३॥

śreyāndravyamayādyajñājjñānayajñaḥ parantapa । sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate ॥

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥३४॥

tadviddhi praṇipātena paripraśnena sevayā । upadekṣyanti te jñānaṁ jñāninastattvadarśinaḥ ॥

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषाणि द्रक्ष्यस्यात्मन्यथो मयि ॥३५॥

yajjñātvā na punarmohamevaṁ yāsyasi pāṇḍava । yena bhūtānyaśeṣāṇi drakṣyasyātmanyatho mayi ॥

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥३६॥

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ । sarvaṁ jñānaplavenaiva vṛjinaṁ santariṣyasi ॥

यथैधांसि समिद्धो ग्निर्भस्मसात् कुरुते र्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥३७॥

yathaidhāṁsi samiddho gnirbhasmasāt kurute rjuna । jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ॥

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥३८॥

na hi jñānena sadṛśaṁ pavitramiha vidyate । tatsvayaṁ yogasaṁsiddhaḥ kālenātmani vindati ॥

श्रद्धावाम्̐ल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥३९॥

śraddhāvām̐llabhate jñānaṁ tatparaḥ saṁyatendriyaḥ । jñānaṁ labdhvā parāṁ śāntimacireṇādhigacchati ॥

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोको स्ति न परो न सुखं संशयात्मनह् ॥४०॥

ajñaścāśraddadhānaśca saṁśayātmā vinaśyati । nāyaṁ loko sti na paro na sukhaṁ saṁśayātmanah ॥

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥४१॥

yogasannyastakarmāṇaṁ jñānasañchinnasaṁśayam । ātmavantaṁ na karmāṇi nibadhnanti dhanañjaya ॥

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४२॥

tasmādajñānasambhūtaṁ hṛtsthaṁ jñānāsinātmanaḥ । chittvainaṁ saṁśayaṁ saṁśayaṁ yogamātiṣṭhottiṣṭha bhārata ॥

ओम् तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थो ध्यायः

om tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde jñānakarmasannyāsayogo nāma caturtho dhyāyaḥ